वांछित मन्त्र चुनें

अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठोऽअध्व॒रेष्वीड्यः॑। यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं᳖ वि॒शेवि॑शे ॥१५॥

मन्त्र उच्चारण
पद पाठ

अ॒यम्। इ॒ह। प्र॒थ॒मः। धा॒यि॒। धा॒तृभि॒रिति॑ धा॒तृऽभिः॑। होता॑। यजि॑ष्ठः। अ॒ध्व॒रेषु॑। ईड्यः॑। यम्। अप्न॑वानः। भृग॑वः। वि॒रु॒रु॒चुरिति॑ विऽरुरु॒चुः। वने॑षु। चि॒त्रम्। विभ्व᳕मिति॑ वि॒ऽभ्व॒म्। वि॒शेवि॑श॒ इति॑ वि॒शेऽवि॑शे ॥१५॥

यजुर्वेद » अध्याय:3» मन्त्र:15


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर वह अग्नि कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥

पदार्थान्वयभाषाः - (अप्नवानः) विद्या सन्तान अर्थात विद्या पढ़ाकर विद्वान् कर देनेवाले (भृगवः) यज्ञविद्या के जाननेवाले विद्वान् लोग (इह) इस संसार में (वनेषु) अच्छे प्रकार सेवन करने योग्य (अध्वरेषु) उपासना अग्निहोत्र से लेकर अश्वमेधपर्यन्त और शिल्पविद्यामय यज्ञों में (विशेविशे) प्रजा-प्रजा के प्रति (विभ्वम्) व्याप्त स्वभाव वा (चित्रम्) आश्चर्यगुणवाले (यम्) जिस ईश्वर और अग्नि को (विरुरुचुः) विशेष कर के प्रकाशित करते हैं (अयम्) वही (धातृभिः) यज्ञक्रिया के धारण करनेवाले विद्वान् लोगों को (ईड्यः) खोज करने योग्य (प्रथमः) यज्ञक्रिया का आदि साधन (होता) यज्ञ का ग्रहण करनेवाला (यजिष्ठः) उपासना और शिल्पविद्या का हेतु है, उसका (इह) इस संसार में (धायि) धारण करते हैं ॥१५॥
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। विद्वान् लोग यज्ञ की सिद्धि के लिये मुख्य करके उपास्यदेव और साधन भौतिक अग्नि को ग्रहण करके इस संसार में प्रजा के सुखों को नित्य सिद्ध करें ॥१५॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनः सोऽग्निः कीदृशः इत्युपदिश्यते ॥

अन्वय:

(अयम्) ईश्वरो भौतिको वा (इह) अस्यां सृष्टौ (प्रथमः) यज्ञक्रियायामुपास्य आदिमं साधनं वा (धायि) ध्रियते। अत्र वर्त्तमाने लुङ्। बहुलं छन्दस्यमाङ्योगेऽपि [अष्टा०६.४.७५] इत्यडभावः। (धातृभिः) यज्ञक्रियाधारकैर्विद्वद्भिः (होता) ग्राहकः (यजिष्ठः) अतिशयेनानन्दशिल्पविद्ययोः सङ्गतिहेतुः (अध्वरेषु) उपासनाग्निहोत्राद्यश्वमेधान्तेषु शिल्पविद्यान्तर्गतेषु वा यज्ञेषु (ईड्यः) उपासितुमध्येषितुं वार्हः (यम्) उक्तार्थम् (अप्नवानः) येऽप्नान् विद्यासन्तानान् कुर्वन्ति ते, अप्न इत्यस्मात् तत्करोति तदाचष्टे [अष्टा०वा०३.१.२६] अनेन करोत्यर्थे णिच्। ततोऽन्येभ्योऽपि दृश्यन्ते [अष्टा०३.२.७५] इति वनिप्। अप्न इत्यपत्यनामसु पठितम्। (निघं०२.२) (भृगवः) यज्ञविद्यावेत्तारः। भृगव इति पदनामसु पठितम्। (निघं०५.५) अनेन ज्ञानवत्त्वं गृह्यते (विरुरुचुः) विदीपयन्ति, अत्र लडर्थे लिट्। (वनेषु) संभजनीयेषु (चित्रम्) अद्भुतगुणम् (विभ्वम्) व्यापनशीलम्। अत्र वा छन्दसि [अष्टा०६.१.१०६] इत्यनेन पूर्वरूपादेशो न। (विशेविशे) प्रतिप्रजाम्। अयं मन्त्रः (शत०२.३.४.१४) व्याख्यातः ॥१५॥

पदार्थान्वयभाषाः - अप्नवानो भृगवो विद्वांस इह वनेष्वध्वरेषु विशे विशे विभ्वं चित्रं यमग्निं विरुरुचुर्विदीपयन्ति, सोऽयं धातृभिः प्रथम ईड्यो होता यजिष्ठोऽग्निरिह धायि ध्रियते ॥१५॥
भावार्थभाषाः - अत्र श्लेषालङ्कारः। विद्वांसो यज्ञक्रियासिद्ध्यर्थमुपास्यसाधनत्वाभ्यामेतमग्निं स्तुत्वा गृहीत्वा वाऽस्यां सृष्टौ प्रजासुखानि निर्वर्तयेयुरिति ॥१५॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. विद्वानांनी यज्ञाच्या सिद्धीसाठी मुख्यत्वे परमेश्वराला उपास्यदेव मानून व साधनरूपाने भौतिक अग्नी वापरून जगातील लोकांना सुखी करावे.